Shiva Bhujanga Prayatha


Download Teks
Download MP3

Strotam ini diungkapkan oleh Adi Shankara  saat berada di ranjang kematian ibunya sesaat sebelum ibunya meninggal. Dia ingin ibunya mendapatkan ‘Pembebasan’.

Maka ia menyusun stotra besar ini yang disebut “Shiva Bhujanga prayata Stotra” untuk memuji Dewa Siwa. Segera setelah itu selesai, para pelayan Dewa Siwa datang untuk membawa ibu Shankara ke surga.


galaddānagaṇḍaṁ miladbhr̥ṅgaṣaṇḍaṁ calaccāruśuṇḍaṁ jagattrāṇaśauṇḍam |
kanaddantakāṇḍaṁ vipadbhaṅgacaṇḍaṁ śivaprēmapiṇḍaṁ bhajē vakratuṇḍam || 1 ||

 

anādyantamādyaṁ paraṁ tattvamarthaṁ cidākāramēkaṁ turīyaṁ tvamēyam |
haribrahmamr̥gyaṁ parabrahmarūpaṁ manōvāgatītaṁ mahaḥśaivamīḍē || 2 ||

 

svaśaktyādi śaktyanta siṁhāsanasthaṁ manōhāri sarvāṅgaratnōrubhūṣam |
jaṭāhīndugaṅgāsthiśamyākamauliṁ parāśaktimitraṁ namaḥ pañcavaktram || 3 ||

 

śivēśānatatpūruṣāghōravāmādibhiḥ pañcabhirhr̥nmukhaiḥ ṣaḍbhiraṅgaiḥ |
anaupamya ṣaṭtriṁśataṁ tattvavidyāmatītaṁ paraṁ tvāṁ kathaṁ vētti kō vā || 4 ||

 

pravālapravāhaprabhāśōṇamardhaṁ marutvanmaṇi śrīmahaḥ śyāmamardham |
guṇasyūtamētadvapuḥ śaivamantaḥ smarāmi smarāpattisampattihētum || 5 ||

svasēvāsamāyātadēvāsurēndrā namanmaulimandāramālābhiṣiktam |
namasyāmi śambhō padāmbhōruhaṁ tē bhavāmbhōdhipōtaṁ bhavānī vibhāvyam || 6 ||

 

jagannātha mannātha gaurīsanātha prapannānukampinvipannārtihārin |
mahaḥstōmamūrtē samastaikabandhō namastē namastē punastē namō:’stu || 7 ||

 

virūpākṣa viśvēśa viśvādidēva trayī mūla śambhō śiva tryambaka tvam |
prasīda smara trāhi paśyāvamuktyai kṣamāṁ prāpnuhi tryakṣa māṁ rakṣa mōdāt || 8 ||

 

mahādēva dēvēśa dēvādidēva smarārē purārē yamārē harēti |
bruvāṇaḥ smariṣyāmi bhaktyā bhavantaṁ tatō mē dayāśīla dēva prasīda || 9 ||

 

tvadanyaḥ śaraṇyaḥ prapannasya nēti prasīda smarannēva hanyāstu dainyam |
na cēttē bhavēdbhaktavātsalyahānistatō mē dayālō sadā sannidhēhi || 10 ||

 

ayaṁ dānakālastvahaṁ dānapātraṁ bhavānēva dātā tvadanyaṁ na yācē |
bhavadbhaktimēva sthirāṁ dēhi mahyaṁ kr̥pāśīla śambhō kr̥tārthō:’smi tasmāt || 11 ||

 

paśuṁ vētsi cēnmāṁ tamēvādhirūḍhaḥ kalaṅkīti vā mūrdhni dhatsē tamēva |
dvijihvaḥ punaḥ sō:’pi tē kaṇṭhabhūṣā tvadaṅgīkr̥tāḥ śarva sarvē:’pi dhanyāḥ || 12 ||

 

na śaknōmi kartuṁ paradrōhalēśaṁ kathaṁ prīyasē tvaṁ na jānē girīśa |
tathāhi prasannō:’si kasyāpi kāntāsutadrōhiṇō vā pitr̥drōhiṇō vā || 13 ||

 

stutiṁ dhyānamarcāṁ yathāvadvidhātuṁ bhajannapyajānanmahēśāvalambē |
trasantaṁ sutaṁ trātumagrē mr̥kaṇḍōryamaprāṇanirvāpaṇaṁ tvatpadābjam || 14 ||

 

śirō dr̥ṣṭi hr̥drōga śūla pramēhajvarārśō jarāyakṣmahikkāviṣārtān |
tvamādyō bhiṣagbhēṣajaṁ bhasma śambhō tvamullāghayāsmānvapurlāghavāya || 15 ||

 

daridrō:’smyabhadrō:’smi bhagnō:’smi dūyē viṣaṇṇō:’smi sannō:’smi khinnō:’smi cāham |
bhavānprāṇināmantarātmāsi śambhō mamādhiṁ na vētsi prabhō rakṣa māṁ tvam || 16 ||

 

tvadakṣṇōḥ kaṭākṣaḥ patēttryakṣa yatra kṣaṇaṁ kṣmā ca lakṣmīḥ svayaṁ taṁ vr̥ṇātē |
kirīṭasphuraccāmaracchatramālākalācīgajakṣaumabhūṣāviśēṣaiḥ || 17 ||

 

bhavānyai bhavāyāpi mātrē ca pitrē mr̥ḍānyai mr̥ḍāyāpyaghaghnyai makhaghnē |
śivāṅgyai śivāṅgāya kurmaḥ śivāyai śivāyāmbikāyai namastryambakāya || 18 ||

 

bhavadgauravaṁ mallaghutvaṁ viditvā prabhō rakṣa kāruṇyadr̥ṣṭyānugaṁ mām |
śivātmānubhāvastutāvakṣamō:’haṁ svaśaktyā kr̥taṁ mē:’parādhaṁ kṣamasva || 19 ||

 

yadā karṇarandhraṁ vrajētkālavāhadviṣatkaṇṭhaghaṇṭā ghaṇātkāranādaḥ |
vr̥ṣādhīśamāruhya dēvaupavāhyantadā vatsa mā bhīriti prīṇaya tvam || 20 ||

 

yadā dāruṇābhāṣaṇā bhīṣaṇā mē bhaviṣyantyupāntē kr̥tāntasya dūtāḥ |
tadā manmanastvatpadāmbhōruhasthaṁ kathaṁ niścalaṁ syānnamastē:’stu śambhō || 21 ||

 

yadā durnivāravyathō:’haṁ śayānō luṭhanniḥśvasanniḥsr̥tāvyaktavāṇiḥ |
tadā jahnukanyājalālaṅkr̥taṁ tē jaṭāmaṇḍalaṁ manmanōmandiraṁ syāt || 22 ||

 

yadā putramitrādayō matsakāśē rudantyasya hā kīdr̥śīyaṁ daśēti |
tadā dēvadēvēśa gaurīśa śambhō namastē śivāyētyajasraṁ bravāṇi || 23 ||

 

yadā paśyatāṁ māmasau vētti nāsmānayaṁ śvāsa ēvēti vācō bhavēyuḥ |
tadā bhūtibhūṣaṁ bhujaṅgāvanaddhaṁ purārē bhavantaṁ sphuṭaṁ bhāvayēyam || 24 ||

 

yadā yātanādēhasandēhavāhī bhavēdātmadēhē na mōhō mahānmē |
tadā kāśaśītāṁśusaṅkāśamīśa smarārē vapustē namastē smarāmi || 25 ||

 

yadāpāramacchāyamasthānamadbhirjanairvā vihīnaṁ gamiṣyāmi mārgam |
tadā taṁ nirundhaṅkr̥tāntasya mārgaṁ mahādēva mahyaṁ manōjñaṁ prayaccha || 26 ||

 

yadā rauravādi smarannēva bhītyā vrajāmyatra mōhaṁ mahādēva ghōram |
tadā māmahō nātha kastārayiṣyatyanāthaṁ parādhīnamardhēndumaulē || 27 ||

 

yadā śvētapatrāyatālaṅghyaśaktēḥ kr̥tāntādbhayaṁ bhaktivātsalyabhāvāt |
tadā pāhi māṁ pārvatīvallabhānyaṁ na paśyāmi pātāramētādr̥śaṁ mē || 28 ||

 

idānīmidānīṁ mr̥tirmē bhavitrītyahō santataṁ cintayā pīḍitō:’smi |
kathaṁ nāma mā bhūnmr̥tau bhītirēṣā namastē gatīnāṁ gatē nīlakaṇṭha || 29 ||

 

amaryādamēvāhamābālavr̥ddhaṁ harantaṁ kr̥tāntaṁ samīkṣyāsmi bhītaḥ |
mr̥tau tāvakāṅghryabjadivyaprasādādbhavānīpatē nirbhayō:’haṁ bhavāni || 30 ||

 

jarājanmagarbhādhivāsādiduḥkhānyasahyāni jahyāṁ jagannātha dēva |
bhavantaṁ vinā mē gatirnaiva śambhō dayālō na jāgarti kiṁ vā dayā tē || 31 ||

 

śivāyēti śabdō namaḥpūrva ēṣa smaranmuktikr̥nmr̥tyuhā tattvavācī |
mahēśāna mā gānmanastō vacastaḥ sadā mahyamētatpradānaṁ prayaccha || 32 ||

 

tvamapyamba māṁ paśya śītāṁśumaulipriyē bhēṣajaṁ tvaṁ bhavavyādhiśāntau |
bahuklēśabhājaṁ padāmbhōjapōtē bhavābdhau nimagnaṁ nayasvādya pāram || 33 ||

 

anudyallalāṭākṣi vahni prarōhairavāmasphuraccāruvāmōruśōbhaiḥ |
anaṅgabhramadbhōgibhūṣāviśēṣairacandrārdhacūḍairalaṁ daivatairnaḥ || 34 ||

 

akaṇṭhēkalaṅkādanaṅgēbhujaṅgādapāṇaukapālādaphālē:’nalākṣāt |
amaulauśaśāṅkādavāmēkalatrādahaṁ dēvamanyaṁ na manyē na manyē || 35 ||

 

mahādēva śambhō girīśa triśūliṁstvadīyaṁ samastaṁ vibhātīti yasmāt |
śivādanyathā daivataṁ nābhijānē śivō:’haṁ śivō:’haṁ śivō:’haṁ śivō:’ham || 36 ||

 

yatō:’jāyatēdaṁ prapañcaṁ vicitraṁ sthitiṁ yāti yasminyadēkāntamantē |
sa karmādihīnaḥ svayañjyōtirātmā śivō:’haṁ śivō:’haṁ śivō:’haṁ śivō:’ham || 37 ||

 

kirīṭē niśēśō lalāṭē hutāśō bhujē bhōgirājō galē kālimā ca |
tanau kāminī yasya tattulyadēvaṁ na jānē na jānē na jānē na jānē || 38 ||

 

anēna stavēnādarādambikēśaṁ parāṁ bhaktimāsādya yaṁ yē namanti |
mr̥tau nirbhayāstē janāstaṁ bhajantē hr̥dambhōjamadhyē sadāsīnamīśam || 39 ||

 

bhujaṅgapriyākalpa śambhō mayaivaṁ bhujaṅgaprayātēna vr̥ttēna kluptam |
naraḥ stōtramētatpaṭhitvōrubhaktyā suputrāyurārōgyamaiśvaryamēti || 40 ||

 

Berbagi adalah wujud Karma positif